Tuesday, July 17, 2018

रघुवंशम्-१.१६

रघुवंशम्-1.16

श्लोकः
भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ॥1.16॥

पदविभागः
भीम-कान्तैः नृप-गुणैः सः बभूव उपजीविनाम् । अधृष्यः च अभिगम्यः च यादः-रत्नैः इव अर्णवः ॥

अन्वयः
सः यादोरत्नैः अर्णव इव भीमकान्तैः नृपगुणैः उपजीविनाम् अधृष्येण अभिगम्येन च बभूव ॥1.16॥

वाच्यपरिवर्तनम्
यादोरत्नैः अर्णवेन इव भीमका भीमकान्तैः नृपगुणैः उपजीविनाम् अधृष्येण अभिगम्येन च बभूवे ॥

सरलार्थः
यथा सागरः परममनोहरैः मुक्तादिभिः जनानामाश्रयणीयो भवति भयङ्करैस्तिमिमकरादिभिश्च दुर्गमनीयो भवति तथैव सोऽपि नृपतिः जनमनोहरैः करुणाचतुरतादिभिः प्रजानामाश्रयणीयः दुस्सहैः तेजःप्रतापादिभिश्च तासामतिगहनो बभूव। (स राजा जलधिवत् अतिगम्भीरसत्त्वः मुक्ता इव सज्जनानां प्रियदर्शनः मत्स्यादिरिव क्रूरपुरुषाणां भीमदर्शनश्चासीदिति भावः) ॥

तात्पर्यम्
वह भयंकर और मनोहर राजगुणों से कर्मचारियों (सेवकादि) को दूर रखने वाला और धीरे बुलाने वाला भी हुआ जैसे (नाके आदि) जंतुओं से और रत्नों से समुद्र। [अर्थात् समुद्र में मगरमच्छ आदि को डर से कोई नहीं घुस सकता और रत्नों के लालच में घुसते भी हैं, ऐसे ही राजा के पास जाने से लोग डरते भी थे और जाते भी थे।] ॥१.१६॥

(राजा केवल दया व दाक्षिण्य भाव को प्रदर्शित करेगा, तो सेवकों व आश्रितों को गौरव नहीं बचेगा। यदि अतिकठिन, दुर्निरीक्ष्य रहेगा तो उनके अनुराग, भक्ति, विधेयता को खोदेगा। समतलता को बनाएरखकर ही गौरव व सद्भाव  का पात्र बनेगा। [यादः – समुद्र जंतु]

No comments:

Post a Comment