Tuesday, July 17, 2018

रघुवंशम्-१.८

रघुवंशम्-1.8

श्लोकः
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥1.8॥

पदविभागः
शैशवे अभ्यस्त-विद्यानां यौवने विषय-एषिणाम् । वार्धके मुनि-वृत्तीनां योगेन अन्ते तनु-त्यजाम् ॥

अन्वयः
शैशवे अभ्यस्तविद्यानाम् यौवने विषयैषिणाम् वार्धके मुनिवृत्तीनां अन्ते योगेन तनुत्यजाम्... ॥1.8॥

सरलार्थः
ये बाल्यावस्थायां सर्वा विद्याः अधीतवन्तः तादृशानाम्, विद्याश्च चतुर्दश यथाह मनुः ‘अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश'। ये युवावस्थायां धर्मानुसारेण भोग्यसुखं सेवितवन्तः तादृशानाम्, वृद्धवयसि सर्वभोगनिवृत्ताः ऋषिव्रतमाश्रितवन्तः तादृशानाम्, अन्तकाले योगमार्गेण देहं त्यक्त्वा मुक्तिं लब्धवन्तः तादृशानाम्…
क्रमेणोदाहरणानि: तृतीयसर्गे 28-29 श्लोकौ, प्रथमसर्गे 21 श्लोकः, तृतीयसर्गे 70 श्लोकः, अष्टमसर्गे 24 श्लोकः ॥

तात्पर्यम्
लड़कपन में विद्या पढ़ने वालों का, उनका युवा अवस्था में भोग की इच्छा करने वालों का, बुढ़ापे में मुनि वृत्ति होने वालों का, अंत में योग द्वारा शरीर त्याग करने वालों का ॥१.८॥
[बाल्य काल में विद्याओं का अभ्यास करके, यौवन काल में (धर्मबद्ध होकर) अपने कामनाओं को पूर्ण करके, वृद्धावस्था में मुनिवृत्ति को अवलंबित करके, अवसान दशा में योगमार्ग में देह को छोड़ने वाले (ऐसे रघुवंशीयों का..)
“छे वेदांग, चार वेद, मीमांसा, न्यायशास्त्र, पुराण, धर्मशास्त्र” यह चौदह प्रकार के विद्याओं को मनु ने बताया। यह सरलार्थ में बताया गया]

No comments:

Post a Comment