Tuesday, July 17, 2018

रघुवंशम्-१.५

रघुवंशम्-1.5

श्लोकः
सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् ।
आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥1.5॥

पदविभागः
सः अहम् आजन्म-शुद्धानाम् अफल-उदयकर्मणाम् । आसमुद्र-क्षिति-ईशानाम् आनाक-रथ-वर्त्मनाम् ॥

अन्वयः
सः अहम् (तनुवाग्विभवः अपि तद्गुणैः कर्णं आगत्य चापलाय प्रणोदितः सन्) आजन्मशुद्धानां आफलोदय-कर्मणाम् आसमुद्र-क्षितीशानाम् आनाक-रथवर्त्मनाम्… ॥1.5॥

वाच्यपरिवर्तनम्
तेन मया तनुवाग्विभवेन प्रचोदितेन सता… अन्वयः वक्ष्यते ॥

सरलार्थः
यद्यपि मे रचनाशक्तिः अल्पविषयग्राहिणी तथाप्यहं रघुकुलोद्भवानां राज्ञामलौकिकीं गुणमालामवगम्य दुष्करोपि विषये प्रवृत्तोस्मि। कीदृशानां रघुवंशोद्भव-नृपाणां गुणकथने बद्धपरिकरोऽस्मि? जन्मनः आरभ्य शुद्धचरित्राणाम्, यावत् प्रारब्धकर्मणः फलसिद्धिं न दृष्टवंतः तावत् तस्मात् विरता नैव बभूवुः तादृशानां रघूणाम्, ये भुजबलेन समुद्रवलय-वेष्टितस्य धरामंडलस्येश्वरा आसन्। येषां रथस्य गतिः सुरलोकेऽपि अव्याहता आसीत् तादृशानाम्। उदाहरणानि क्रमेण- तृतीयसर्गे दशमः, अष्टमे द्वाविंशः, प्रथमसर्गे त्रिंशतिशः, पंचमसर्गे सप्तविंशतिशः च श्लोकाः ॥

तात्पर्यम्
सो मैं जन्म से लेकर शुद्धोंका, फलके प्राप्त होने तक कर्म के करने वालों का, समुद्र तक पृथ्वी के अधिकारियों का स्वर्ग तक रथ के मार्ग वालों का.. ॥१.५॥

कुछ विस्तार से-- 

इस सर्ग में पाँचवे श्लोक से आठवे श्लोक तक रघुवंशस्थों का गुणगान किया गया। “ऐसा मैं…” से प्रारंभ होकर यह वाक्यं नववे श्लोक में पूरी होती है।
सोऽहम्… कः? (“ऐसा मैं” माने कौन?)
“तनुवाग्विभवोपि सन्… तद्गुणैः कर्णमागत्य चापलाय प्रणोदितः” (यह नववे श्लोक का दूसरा पाद है; स्थूलानुवाद-- अल्प वाग्वैभव से युक्त हूँ मैं, फिर भी, रघुवंशी राजाओं का गुणप्रशस्ति को सुनने के कारण उस कथा को कहने का चापल्य से युक्त हुआ हूँ।).

एक और विषय – इन श्लोकों में रघुकुल प्रभुओं को उद्दिष्ट करके जिन विशेषणों के निदर्शन आदे के कथाओं में आयेंगे। उनका प्रस्ताव “सरलार्थ” में देखसकते हैं.

No comments:

Post a Comment