Tuesday, July 17, 2018

रघुवंशम्-१.६

रघुवंशम्-1.6

श्लोकः
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।
यथापराधदण्डानां यथाकालप्रबोधिनाम् ॥1.6॥

पदविभागः
यथाविधि-हुत-अग्नीनां यथाकाम-अर्चित-अर्थिनाम् । यथा-अपराध-दण्डानां यथा-काल-प्रबोधिनाम् ॥

अन्वयः
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् यथापराधदण्डानां यथाकाल-प्रबोधिनाम्… ॥1.6॥

सरलार्थः
ये सायं प्रातः गार्हपत्याहवनीय-दक्षिणानामकेषु अग्निषु वेदानुसारेण होमं कृतवन्तः तादृशानां, येऽभिलषित-वस्तुदानेनार्थिनः सत्कृतवन्तः तादृशानां, ये दण्डार्हेषु अपराधानुरूपं न्याय्यं दण्डं प्रणीतवन्तः तादृशानां, ये ब्राह्मे मुहूर्ते शयनादुत्थाय सर्वाणि कर्माणि क्रमानुसारेण सम्पादितवन्तः तादृशानाम्… क्रमेणोदाहरणानि पंचमसर्गे पंचादशम श्लोकः (15व श्लोकं), एकादशसर्गे द्वितीयश्लोकः, चतुर्थसर्गे अष्टम श्लोकः। प्रथमसर्गे पंचनवतितमः श्लोकः (95व श्लोकं) ॥

तात्पर्यम्
विधिपूर्वक अग्नि में आहुति देने वाले वालों का, कामना अनुसार याचकों को (द्रव्यादि से) पूजन करने वालों का, अपराध के अनुसार दंड देने वालों का, उचित समय उषाकाल में जागने वालों का.. ॥१.६॥

[हर शाम, सुबह वेदानुसार गार्हपत्य, आहवनीय, दक्षिणा - इन नामों वाले तीन अग्नियों (त्रेताग्नियों को) समिधों के द्वारा होम करते थे, इच्छित वस्तुओं को देकर अर्थियों को सत्कार करते थे, (दोषियों के) अपराधों को न्यायपूर्वक दंड विहित करते थे, ब्राह्मी मुहूर्त में निद्रा से जागते थे (ऐसे रघुवंशियों के..)]

No comments:

Post a Comment