Tuesday, July 17, 2018

रघुवंशम्-१.२१

रघुवंशम्-1.21

श्लोकः
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ॥1.21॥

पदविभागः
जुगोप आत्मानम् अत्रस्तः भेजे धर्मम् अनातुरः । अगृध्नुः आददे सः अर्थम् असक्तः सुखम् अन्वभूत् ॥

अन्वयः
सः अत्रस्तः (सन्) आत्मानं जुगोप। अनातुरः (सन्) धर्मं भेजे। अगृध्नुः (सन्) अर्थम् आददे। असक्तः (सन्) सुखम् अन्वभूत् ॥1.21॥

वाच्यपरिवर्तनम्
तेन अत्रस्तेन (सता) आत्मा जुगुपे। अनातुरेण (सता) धर्मः भेजे। अगृध्नुना (सता) अर्थः आददे, असक्तेन (सता) सुखम् अन्वभावि ॥

सरलार्थः
प्रायेण जनः भयभीत एव शरीरं रक्षति, रोगग्रस्त एव धर्मानुष्ठानं करोति, लोभान्ध एव धनाय यत्नं करोति, अत्यासक्त एव विषयान् सेवते। अयं तु दिलीपः निष्कामः कर्तव्यधिया आत्मरक्षण-धर्माचरण-धनग्रहण-सुखसेवनान्यकरोत् ॥

तात्पर्यम्
राजा निर्भय हो अपनी रक्षा करता, अरोगी हो धर्म को भजता, लोभ को त्याग धन को ग्रहण करता, आसक्ति रहित हो सुख का भोग करता था ॥१.२१॥

[भयभीत नहीं था, (फिर भी आद्यधर्म साधन है अतः) अपने देह की संरक्षा करता था। कोई दुःख या रोग नहीं था, तब भी (कर्तव्य है अतः) धर्माचरण करता था। लोभगुण नहीं था (दान करने के लिए) धन स्वीकारता था (कमाता था)। (भोगलालसा से नहीं), अनासक्त होकर सुखों का अनुभव करता था।]

No comments:

Post a Comment